B 75-12 Śreṣṭhatvanirūpaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 75/12
Title: Śreṣṭhatvanirūpaṇa
Dimensions: 22.5 x 8.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/671
Remarks:
Reel No. B 75-12 Inventory No. 103379
Title Vedāntadarśanaśreṣṭhatvanirūpaṇa
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 8.6 cm
Folios 9
Lines per Folio 8
Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 4/671
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
oṃ namaḥ śivāya sarvārthadarśine śivamūrttaye ||
vedāṃtavedyarūpāya brahmaṇe śāstra(2)yonaye || 1 ||
atha muktir eva paramapuruṣārthaḥ sa ca kasyacid rāgavaśāt kramamuktipūrvakaḥ ||
yathā mugdha(3)bodhe vyākaraṇe | mukuṃdaṃ saccidānaṃdam ity ārabhya oṃ namaḥ śivāya iti namaskārasūtram ity aṃte || tac ca (4) iti namaskāraḥ sūtreṣu yasya tadvyākaraṇam iti padyasthenānvitaṃ || yathā nāṃdīślokārthasya nāṃdyaṃte sū(5)tradhārānvayaḥ || (fol. 1v1–5)
End
tathā ca vedāṃtadarśanam eva (6) darśanīyatamaṃ darśanīyaṃ tac ca taṭṭīkāyāṃ sphuṭaṃ | bauddhādhikāraśeṣe py evam eva ity alaṃ jalpena || ||
(7) śrībhāgavate | tam ātmajair dṛṣṭibhir ity atra ṭīkā | putrair gṛhītakaṃṭaṃ āliṃgayaṃtya iva āliṃgitavatya i(8)ti yathā ca putrāliṃganachalena mahiṣīṇām āliṃgane tātparyam ato na rasābhāsaḥ || 1 || || rāma || (fol. 9v5–8)
Colophon
(fol.)
Microfilm Details
Reel No. B 75/12
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 27-11-2005
Bibliography