B 75-12 Śreṣṭhatvanirūpaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/12
Title: Śreṣṭhatvanirūpaṇa
Dimensions: 22.5 x 8.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/671
Remarks:


Reel No. B 75-12 Inventory No. 103379

Title Vedāntadarśanaśreṣṭhatvanirūpaṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 8.6 cm

Folios 9

Lines per Folio 8

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/671

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

oṃ namaḥ śivāya sarvārthadarśine śivamūrttaye ||

vedāṃtavedyarūpāya brahmaṇe śāstra(2)yonaye || 1 ||

atha muktir eva paramapuruṣārthaḥ sa ca kasyacid rāgavaśāt kramamuktipūrvakaḥ ||

yathā mugdha(3)bodhe vyākaraṇe | mukuṃdaṃ saccidānaṃdam ity ārabhya oṃ namaḥ śivāya iti namaskārasūtram ity aṃte || tac ca (4) iti namaskāraḥ sūtreṣu yasya tadvyākaraṇam iti padyasthenānvitaṃ || yathā nāṃdīślokārthasya nāṃdyaṃte sū(5)tradhārānvayaḥ || (fol. 1v1–5)

End

tathā ca vedāṃtadarśanam eva (6) darśanīyatamaṃ darśanīyaṃ tac ca taṭṭīkāyāṃ sphuṭaṃ | bauddhādhikāraśeṣe py evam eva ity alaṃ jalpena ||     ||

(7) śrībhāgavate | tam ātmajair dṛṣṭibhir ity atra ṭīkā | putrair gṛhītakaṃṭaṃ āliṃgayaṃtya iva āliṃgitavatya i(8)ti yathā ca putrāliṃganachalena mahiṣīṇām āliṃgane tātparyam ato na rasābhāsaḥ || 1 ||     || rāma || (fol. 9v5–8)

Colophon

(fol.)

Microfilm Details

Reel No. B 75/12

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-11-2005

Bibliography